Sanskrit tools

Sanskrit declension


Declension of पादभागा pādabhāgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादभागा pādabhāgā
पादभागे pādabhāge
पादभागाः pādabhāgāḥ
Vocative पादभागे pādabhāge
पादभागे pādabhāge
पादभागाः pādabhāgāḥ
Accusative पादभागाम् pādabhāgām
पादभागे pādabhāge
पादभागाः pādabhāgāḥ
Instrumental पादभागया pādabhāgayā
पादभागाभ्याम् pādabhāgābhyām
पादभागाभिः pādabhāgābhiḥ
Dative पादभागायै pādabhāgāyai
पादभागाभ्याम् pādabhāgābhyām
पादभागाभ्यः pādabhāgābhyaḥ
Ablative पादभागायाः pādabhāgāyāḥ
पादभागाभ्याम् pādabhāgābhyām
पादभागाभ्यः pādabhāgābhyaḥ
Genitive पादभागायाः pādabhāgāyāḥ
पादभागयोः pādabhāgayoḥ
पादभागानाम् pādabhāgānām
Locative पादभागायाम् pādabhāgāyām
पादभागयोः pādabhāgayoḥ
पादभागासु pādabhāgāsu