| Singular | Dual | Plural |
Nominative |
पादभागा
pādabhāgā
|
पादभागे
pādabhāge
|
पादभागाः
pādabhāgāḥ
|
Vocative |
पादभागे
pādabhāge
|
पादभागे
pādabhāge
|
पादभागाः
pādabhāgāḥ
|
Accusative |
पादभागाम्
pādabhāgām
|
पादभागे
pādabhāge
|
पादभागाः
pādabhāgāḥ
|
Instrumental |
पादभागया
pādabhāgayā
|
पादभागाभ्याम्
pādabhāgābhyām
|
पादभागाभिः
pādabhāgābhiḥ
|
Dative |
पादभागायै
pādabhāgāyai
|
पादभागाभ्याम्
pādabhāgābhyām
|
पादभागाभ्यः
pādabhāgābhyaḥ
|
Ablative |
पादभागायाः
pādabhāgāyāḥ
|
पादभागाभ्याम्
pādabhāgābhyām
|
पादभागाभ्यः
pādabhāgābhyaḥ
|
Genitive |
पादभागायाः
pādabhāgāyāḥ
|
पादभागयोः
pādabhāgayoḥ
|
पादभागानाम्
pādabhāgānām
|
Locative |
पादभागायाम्
pādabhāgāyām
|
पादभागयोः
pādabhāgayoḥ
|
पादभागासु
pādabhāgāsu
|