| Singular | Dual | Plural |
Nominativo |
पादभागा
pādabhāgā
|
पादभागे
pādabhāge
|
पादभागाः
pādabhāgāḥ
|
Vocativo |
पादभागे
pādabhāge
|
पादभागे
pādabhāge
|
पादभागाः
pādabhāgāḥ
|
Acusativo |
पादभागाम्
pādabhāgām
|
पादभागे
pādabhāge
|
पादभागाः
pādabhāgāḥ
|
Instrumental |
पादभागया
pādabhāgayā
|
पादभागाभ्याम्
pādabhāgābhyām
|
पादभागाभिः
pādabhāgābhiḥ
|
Dativo |
पादभागायै
pādabhāgāyai
|
पादभागाभ्याम्
pādabhāgābhyām
|
पादभागाभ्यः
pādabhāgābhyaḥ
|
Ablativo |
पादभागायाः
pādabhāgāyāḥ
|
पादभागाभ्याम्
pādabhāgābhyām
|
पादभागाभ्यः
pādabhāgābhyaḥ
|
Genitivo |
पादभागायाः
pādabhāgāyāḥ
|
पादभागयोः
pādabhāgayoḥ
|
पादभागानाम्
pādabhāgānām
|
Locativo |
पादभागायाम्
pādabhāgāyām
|
पादभागयोः
pādabhāgayoḥ
|
पादभागासु
pādabhāgāsu
|