Singular | Dual | Plural | |
Nominative |
पादभाक्
pādabhāk |
पादभाजौ
pādabhājau |
पादभाजः
pādabhājaḥ |
Vocative |
पादभाक्
pādabhāk |
पादभाजौ
pādabhājau |
पादभाजः
pādabhājaḥ |
Accusative |
पादभाजम्
pādabhājam |
पादभाजौ
pādabhājau |
पादभाजः
pādabhājaḥ |
Instrumental |
पादभाजा
pādabhājā |
पादभाग्भ्याम्
pādabhāgbhyām |
पादभाग्भिः
pādabhāgbhiḥ |
Dative |
पादभाजे
pādabhāje |
पादभाग्भ्याम्
pādabhāgbhyām |
पादभाग्भ्यः
pādabhāgbhyaḥ |
Ablative |
पादभाजः
pādabhājaḥ |
पादभाग्भ्याम्
pādabhāgbhyām |
पादभाग्भ्यः
pādabhāgbhyaḥ |
Genitive |
पादभाजः
pādabhājaḥ |
पादभाजोः
pādabhājoḥ |
पादभाजाम्
pādabhājām |
Locative |
पादभाजि
pādabhāji |
पादभाजोः
pādabhājoḥ |
पादभाक्षु
pādabhākṣu |