Singular | Dual | Plural | |
Nominativo |
पादभाक्
pādabhāk |
पादभाजौ
pādabhājau |
पादभाजः
pādabhājaḥ |
Vocativo |
पादभाक्
pādabhāk |
पादभाजौ
pādabhājau |
पादभाजः
pādabhājaḥ |
Acusativo |
पादभाजम्
pādabhājam |
पादभाजौ
pādabhājau |
पादभाजः
pādabhājaḥ |
Instrumental |
पादभाजा
pādabhājā |
पादभाग्भ्याम्
pādabhāgbhyām |
पादभाग्भिः
pādabhāgbhiḥ |
Dativo |
पादभाजे
pādabhāje |
पादभाग्भ्याम्
pādabhāgbhyām |
पादभाग्भ्यः
pādabhāgbhyaḥ |
Ablativo |
पादभाजः
pādabhājaḥ |
पादभाग्भ्याम्
pādabhāgbhyām |
पादभाग्भ्यः
pādabhāgbhyaḥ |
Genitivo |
पादभाजः
pādabhājaḥ |
पादभाजोः
pādabhājoḥ |
पादभाजाम्
pādabhājām |
Locativo |
पादभाजि
pādabhāji |
पादभाजोः
pādabhājoḥ |
पादभाक्षु
pādabhākṣu |