Sanskrit tools

Sanskrit declension


Declension of पादमध्ययमक pādamadhyayamaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादमध्ययमकम् pādamadhyayamakam
पादमध्ययमके pādamadhyayamake
पादमध्ययमकानि pādamadhyayamakāni
Vocative पादमध्ययमक pādamadhyayamaka
पादमध्ययमके pādamadhyayamake
पादमध्ययमकानि pādamadhyayamakāni
Accusative पादमध्ययमकम् pādamadhyayamakam
पादमध्ययमके pādamadhyayamake
पादमध्ययमकानि pādamadhyayamakāni
Instrumental पादमध्ययमकेन pādamadhyayamakena
पादमध्ययमकाभ्याम् pādamadhyayamakābhyām
पादमध्ययमकैः pādamadhyayamakaiḥ
Dative पादमध्ययमकाय pādamadhyayamakāya
पादमध्ययमकाभ्याम् pādamadhyayamakābhyām
पादमध्ययमकेभ्यः pādamadhyayamakebhyaḥ
Ablative पादमध्ययमकात् pādamadhyayamakāt
पादमध्ययमकाभ्याम् pādamadhyayamakābhyām
पादमध्ययमकेभ्यः pādamadhyayamakebhyaḥ
Genitive पादमध्ययमकस्य pādamadhyayamakasya
पादमध्ययमकयोः pādamadhyayamakayoḥ
पादमध्ययमकानाम् pādamadhyayamakānām
Locative पादमध्ययमके pādamadhyayamake
पादमध्ययमकयोः pādamadhyayamakayoḥ
पादमध्ययमकेषु pādamadhyayamakeṣu