| Singular | Dual | Plural |
Nominativo |
पादमध्ययमकम्
pādamadhyayamakam
|
पादमध्ययमके
pādamadhyayamake
|
पादमध्ययमकानि
pādamadhyayamakāni
|
Vocativo |
पादमध्ययमक
pādamadhyayamaka
|
पादमध्ययमके
pādamadhyayamake
|
पादमध्ययमकानि
pādamadhyayamakāni
|
Acusativo |
पादमध्ययमकम्
pādamadhyayamakam
|
पादमध्ययमके
pādamadhyayamake
|
पादमध्ययमकानि
pādamadhyayamakāni
|
Instrumental |
पादमध्ययमकेन
pādamadhyayamakena
|
पादमध्ययमकाभ्याम्
pādamadhyayamakābhyām
|
पादमध्ययमकैः
pādamadhyayamakaiḥ
|
Dativo |
पादमध्ययमकाय
pādamadhyayamakāya
|
पादमध्ययमकाभ्याम्
pādamadhyayamakābhyām
|
पादमध्ययमकेभ्यः
pādamadhyayamakebhyaḥ
|
Ablativo |
पादमध्ययमकात्
pādamadhyayamakāt
|
पादमध्ययमकाभ्याम्
pādamadhyayamakābhyām
|
पादमध्ययमकेभ्यः
pādamadhyayamakebhyaḥ
|
Genitivo |
पादमध्ययमकस्य
pādamadhyayamakasya
|
पादमध्ययमकयोः
pādamadhyayamakayoḥ
|
पादमध्ययमकानाम्
pādamadhyayamakānām
|
Locativo |
पादमध्ययमके
pādamadhyayamake
|
पादमध्ययमकयोः
pādamadhyayamakayoḥ
|
पादमध्ययमकेषु
pādamadhyayamakeṣu
|