Sanskrit tools

Sanskrit declension


Declension of पादमात्र pādamātra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादमात्रम् pādamātram
पादमात्रे pādamātre
पादमात्राणि pādamātrāṇi
Vocative पादमात्र pādamātra
पादमात्रे pādamātre
पादमात्राणि pādamātrāṇi
Accusative पादमात्रम् pādamātram
पादमात्रे pādamātre
पादमात्राणि pādamātrāṇi
Instrumental पादमात्रेण pādamātreṇa
पादमात्राभ्याम् pādamātrābhyām
पादमात्रैः pādamātraiḥ
Dative पादमात्राय pādamātrāya
पादमात्राभ्याम् pādamātrābhyām
पादमात्रेभ्यः pādamātrebhyaḥ
Ablative पादमात्रात् pādamātrāt
पादमात्राभ्याम् pādamātrābhyām
पादमात्रेभ्यः pādamātrebhyaḥ
Genitive पादमात्रस्य pādamātrasya
पादमात्रयोः pādamātrayoḥ
पादमात्राणाम् pādamātrāṇām
Locative पादमात्रे pādamātre
पादमात्रयोः pādamātrayoḥ
पादमात्रेषु pādamātreṣu