| Singular | Dual | Plural |
Nominative |
पादमात्रम्
pādamātram
|
पादमात्रे
pādamātre
|
पादमात्राणि
pādamātrāṇi
|
Vocative |
पादमात्र
pādamātra
|
पादमात्रे
pādamātre
|
पादमात्राणि
pādamātrāṇi
|
Accusative |
पादमात्रम्
pādamātram
|
पादमात्रे
pādamātre
|
पादमात्राणि
pādamātrāṇi
|
Instrumental |
पादमात्रेण
pādamātreṇa
|
पादमात्राभ्याम्
pādamātrābhyām
|
पादमात्रैः
pādamātraiḥ
|
Dative |
पादमात्राय
pādamātrāya
|
पादमात्राभ्याम्
pādamātrābhyām
|
पादमात्रेभ्यः
pādamātrebhyaḥ
|
Ablative |
पादमात्रात्
pādamātrāt
|
पादमात्राभ्याम्
pādamātrābhyām
|
पादमात्रेभ्यः
pādamātrebhyaḥ
|
Genitive |
पादमात्रस्य
pādamātrasya
|
पादमात्रयोः
pādamātrayoḥ
|
पादमात्राणाम्
pādamātrāṇām
|
Locative |
पादमात्रे
pādamātre
|
पादमात्रयोः
pādamātrayoḥ
|
पादमात्रेषु
pādamātreṣu
|