| Singular | Dual | Plural |
Nominativo |
पादमात्रम्
pādamātram
|
पादमात्रे
pādamātre
|
पादमात्राणि
pādamātrāṇi
|
Vocativo |
पादमात्र
pādamātra
|
पादमात्रे
pādamātre
|
पादमात्राणि
pādamātrāṇi
|
Acusativo |
पादमात्रम्
pādamātram
|
पादमात्रे
pādamātre
|
पादमात्राणि
pādamātrāṇi
|
Instrumental |
पादमात्रेण
pādamātreṇa
|
पादमात्राभ्याम्
pādamātrābhyām
|
पादमात्रैः
pādamātraiḥ
|
Dativo |
पादमात्राय
pādamātrāya
|
पादमात्राभ्याम्
pādamātrābhyām
|
पादमात्रेभ्यः
pādamātrebhyaḥ
|
Ablativo |
पादमात्रात्
pādamātrāt
|
पादमात्राभ्याम्
pādamātrābhyām
|
पादमात्रेभ्यः
pādamātrebhyaḥ
|
Genitivo |
पादमात्रस्य
pādamātrasya
|
पादमात्रयोः
pādamātrayoḥ
|
पादमात्राणाम्
pādamātrāṇām
|
Locativo |
पादमात्रे
pādamātre
|
पादमात्रयोः
pādamātrayoḥ
|
पादमात्रेषु
pādamātreṣu
|