Sanskrit tools

Sanskrit declension


Declension of पादमुद्रापङ्क्ति pādamudrāpaṅkti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादमुद्रापङ्क्तिः pādamudrāpaṅktiḥ
पादमुद्रापङ्क्ती pādamudrāpaṅktī
पादमुद्रापङ्क्तयः pādamudrāpaṅktayaḥ
Vocative पादमुद्रापङ्क्ते pādamudrāpaṅkte
पादमुद्रापङ्क्ती pādamudrāpaṅktī
पादमुद्रापङ्क्तयः pādamudrāpaṅktayaḥ
Accusative पादमुद्रापङ्क्तिम् pādamudrāpaṅktim
पादमुद्रापङ्क्ती pādamudrāpaṅktī
पादमुद्रापङ्क्तीः pādamudrāpaṅktīḥ
Instrumental पादमुद्रापङ्क्त्या pādamudrāpaṅktyā
पादमुद्रापङ्क्तिभ्याम् pādamudrāpaṅktibhyām
पादमुद्रापङ्क्तिभिः pādamudrāpaṅktibhiḥ
Dative पादमुद्रापङ्क्तये pādamudrāpaṅktaye
पादमुद्रापङ्क्त्यै pādamudrāpaṅktyai
पादमुद्रापङ्क्तिभ्याम् pādamudrāpaṅktibhyām
पादमुद्रापङ्क्तिभ्यः pādamudrāpaṅktibhyaḥ
Ablative पादमुद्रापङ्क्तेः pādamudrāpaṅkteḥ
पादमुद्रापङ्क्त्याः pādamudrāpaṅktyāḥ
पादमुद्रापङ्क्तिभ्याम् pādamudrāpaṅktibhyām
पादमुद्रापङ्क्तिभ्यः pādamudrāpaṅktibhyaḥ
Genitive पादमुद्रापङ्क्तेः pādamudrāpaṅkteḥ
पादमुद्रापङ्क्त्याः pādamudrāpaṅktyāḥ
पादमुद्रापङ्क्त्योः pādamudrāpaṅktyoḥ
पादमुद्रापङ्क्तीनाम् pādamudrāpaṅktīnām
Locative पादमुद्रापङ्क्तौ pādamudrāpaṅktau
पादमुद्रापङ्क्त्याम् pādamudrāpaṅktyām
पादमुद्रापङ्क्त्योः pādamudrāpaṅktyoḥ
पादमुद्रापङ्क्तिषु pādamudrāpaṅktiṣu