Singular | Dual | Plural | |
Nominativo |
पादमुद्रापङ्क्तिः
pādamudrāpaṅktiḥ |
पादमुद्रापङ्क्ती
pādamudrāpaṅktī |
पादमुद्रापङ्क्तयः
pādamudrāpaṅktayaḥ |
Vocativo |
पादमुद्रापङ्क्ते
pādamudrāpaṅkte |
पादमुद्रापङ्क्ती
pādamudrāpaṅktī |
पादमुद्रापङ्क्तयः
pādamudrāpaṅktayaḥ |
Acusativo |
पादमुद्रापङ्क्तिम्
pādamudrāpaṅktim |
पादमुद्रापङ्क्ती
pādamudrāpaṅktī |
पादमुद्रापङ्क्तीः
pādamudrāpaṅktīḥ |
Instrumental |
पादमुद्रापङ्क्त्या
pādamudrāpaṅktyā |
पादमुद्रापङ्क्तिभ्याम्
pādamudrāpaṅktibhyām |
पादमुद्रापङ्क्तिभिः
pādamudrāpaṅktibhiḥ |
Dativo |
पादमुद्रापङ्क्तये
pādamudrāpaṅktaye पादमुद्रापङ्क्त्यै pādamudrāpaṅktyai |
पादमुद्रापङ्क्तिभ्याम्
pādamudrāpaṅktibhyām |
पादमुद्रापङ्क्तिभ्यः
pādamudrāpaṅktibhyaḥ |
Ablativo |
पादमुद्रापङ्क्तेः
pādamudrāpaṅkteḥ पादमुद्रापङ्क्त्याः pādamudrāpaṅktyāḥ |
पादमुद्रापङ्क्तिभ्याम्
pādamudrāpaṅktibhyām |
पादमुद्रापङ्क्तिभ्यः
pādamudrāpaṅktibhyaḥ |
Genitivo |
पादमुद्रापङ्क्तेः
pādamudrāpaṅkteḥ पादमुद्रापङ्क्त्याः pādamudrāpaṅktyāḥ |
पादमुद्रापङ्क्त्योः
pādamudrāpaṅktyoḥ |
पादमुद्रापङ्क्तीनाम्
pādamudrāpaṅktīnām |
Locativo |
पादमुद्रापङ्क्तौ
pādamudrāpaṅktau पादमुद्रापङ्क्त्याम् pādamudrāpaṅktyām |
पादमुद्रापङ्क्त्योः
pādamudrāpaṅktyoḥ |
पादमुद्रापङ्क्तिषु
pādamudrāpaṅktiṣu |