Sanskrit tools

Sanskrit declension


Declension of पादमूल pādamūla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादमूलम् pādamūlam
पादमूले pādamūle
पादमूलानि pādamūlāni
Vocative पादमूल pādamūla
पादमूले pādamūle
पादमूलानि pādamūlāni
Accusative पादमूलम् pādamūlam
पादमूले pādamūle
पादमूलानि pādamūlāni
Instrumental पादमूलेन pādamūlena
पादमूलाभ्याम् pādamūlābhyām
पादमूलैः pādamūlaiḥ
Dative पादमूलाय pādamūlāya
पादमूलाभ्याम् pādamūlābhyām
पादमूलेभ्यः pādamūlebhyaḥ
Ablative पादमूलात् pādamūlāt
पादमूलाभ्याम् pādamūlābhyām
पादमूलेभ्यः pādamūlebhyaḥ
Genitive पादमूलस्य pādamūlasya
पादमूलयोः pādamūlayoḥ
पादमूलानाम् pādamūlānām
Locative पादमूले pādamūle
पादमूलयोः pādamūlayoḥ
पादमूलेषु pādamūleṣu