Singular | Dual | Plural | |
Nominative |
पादमूलम्
pādamūlam |
पादमूले
pādamūle |
पादमूलानि
pādamūlāni |
Vocative |
पादमूल
pādamūla |
पादमूले
pādamūle |
पादमूलानि
pādamūlāni |
Accusative |
पादमूलम्
pādamūlam |
पादमूले
pādamūle |
पादमूलानि
pādamūlāni |
Instrumental |
पादमूलेन
pādamūlena |
पादमूलाभ्याम्
pādamūlābhyām |
पादमूलैः
pādamūlaiḥ |
Dative |
पादमूलाय
pādamūlāya |
पादमूलाभ्याम्
pādamūlābhyām |
पादमूलेभ्यः
pādamūlebhyaḥ |
Ablative |
पादमूलात्
pādamūlāt |
पादमूलाभ्याम्
pādamūlābhyām |
पादमूलेभ्यः
pādamūlebhyaḥ |
Genitive |
पादमूलस्य
pādamūlasya |
पादमूलयोः
pādamūlayoḥ |
पादमूलानाम्
pādamūlānām |
Locative |
पादमूले
pādamūle |
पादमूलयोः
pādamūlayoḥ |
पादमूलेषु
pādamūleṣu |