Singular | Dual | Plural | |
Nominativo |
पादमूलम्
pādamūlam |
पादमूले
pādamūle |
पादमूलानि
pādamūlāni |
Vocativo |
पादमूल
pādamūla |
पादमूले
pādamūle |
पादमूलानि
pādamūlāni |
Acusativo |
पादमूलम्
pādamūlam |
पादमूले
pādamūle |
पादमूलानि
pādamūlāni |
Instrumental |
पादमूलेन
pādamūlena |
पादमूलाभ्याम्
pādamūlābhyām |
पादमूलैः
pādamūlaiḥ |
Dativo |
पादमूलाय
pādamūlāya |
पादमूलाभ्याम्
pādamūlābhyām |
पादमूलेभ्यः
pādamūlebhyaḥ |
Ablativo |
पादमूलात्
pādamūlāt |
पादमूलाभ्याम्
pādamūlābhyām |
पादमूलेभ्यः
pādamūlebhyaḥ |
Genitivo |
पादमूलस्य
pādamūlasya |
पादमूलयोः
pādamūlayoḥ |
पादमूलानाम्
pādamūlānām |
Locativo |
पादमूले
pādamūle |
पादमूलयोः
pādamūlayoḥ |
पादमूलेषु
pādamūleṣu |