| Singular | Dual | Plural |
Nominative |
पादयमकम्
pādayamakam
|
पादयमके
pādayamake
|
पादयमकानि
pādayamakāni
|
Vocative |
पादयमक
pādayamaka
|
पादयमके
pādayamake
|
पादयमकानि
pādayamakāni
|
Accusative |
पादयमकम्
pādayamakam
|
पादयमके
pādayamake
|
पादयमकानि
pādayamakāni
|
Instrumental |
पादयमकेन
pādayamakena
|
पादयमकाभ्याम्
pādayamakābhyām
|
पादयमकैः
pādayamakaiḥ
|
Dative |
पादयमकाय
pādayamakāya
|
पादयमकाभ्याम्
pādayamakābhyām
|
पादयमकेभ्यः
pādayamakebhyaḥ
|
Ablative |
पादयमकात्
pādayamakāt
|
पादयमकाभ्याम्
pādayamakābhyām
|
पादयमकेभ्यः
pādayamakebhyaḥ
|
Genitive |
पादयमकस्य
pādayamakasya
|
पादयमकयोः
pādayamakayoḥ
|
पादयमकानाम्
pādayamakānām
|
Locative |
पादयमके
pādayamake
|
पादयमकयोः
pādayamakayoḥ
|
पादयमकेषु
pādayamakeṣu
|