Sanskrit tools

Sanskrit declension


Declension of पादयमक pādayamaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादयमकम् pādayamakam
पादयमके pādayamake
पादयमकानि pādayamakāni
Vocative पादयमक pādayamaka
पादयमके pādayamake
पादयमकानि pādayamakāni
Accusative पादयमकम् pādayamakam
पादयमके pādayamake
पादयमकानि pādayamakāni
Instrumental पादयमकेन pādayamakena
पादयमकाभ्याम् pādayamakābhyām
पादयमकैः pādayamakaiḥ
Dative पादयमकाय pādayamakāya
पादयमकाभ्याम् pādayamakābhyām
पादयमकेभ्यः pādayamakebhyaḥ
Ablative पादयमकात् pādayamakāt
पादयमकाभ्याम् pādayamakābhyām
पादयमकेभ्यः pādayamakebhyaḥ
Genitive पादयमकस्य pādayamakasya
पादयमकयोः pādayamakayoḥ
पादयमकानाम् pādayamakānām
Locative पादयमके pādayamake
पादयमकयोः pādayamakayoḥ
पादयमकेषु pādayamakeṣu