| Singular | Dual | Plural |
Nominativo |
पादयमकम्
pādayamakam
|
पादयमके
pādayamake
|
पादयमकानि
pādayamakāni
|
Vocativo |
पादयमक
pādayamaka
|
पादयमके
pādayamake
|
पादयमकानि
pādayamakāni
|
Acusativo |
पादयमकम्
pādayamakam
|
पादयमके
pādayamake
|
पादयमकानि
pādayamakāni
|
Instrumental |
पादयमकेन
pādayamakena
|
पादयमकाभ्याम्
pādayamakābhyām
|
पादयमकैः
pādayamakaiḥ
|
Dativo |
पादयमकाय
pādayamakāya
|
पादयमकाभ्याम्
pādayamakābhyām
|
पादयमकेभ्यः
pādayamakebhyaḥ
|
Ablativo |
पादयमकात्
pādayamakāt
|
पादयमकाभ्याम्
pādayamakābhyām
|
पादयमकेभ्यः
pādayamakebhyaḥ
|
Genitivo |
पादयमकस्य
pādayamakasya
|
पादयमकयोः
pādayamakayoḥ
|
पादयमकानाम्
pādayamakānām
|
Locativo |
पादयमके
pādayamake
|
पादयमकयोः
pādayamakayoḥ
|
पादयमकेषु
pādayamakeṣu
|