Herramientas de sánscrito

Declinación del sánscrito


Declinación de पादयमक pādayamaka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पादयमकम् pādayamakam
पादयमके pādayamake
पादयमकानि pādayamakāni
Vocativo पादयमक pādayamaka
पादयमके pādayamake
पादयमकानि pādayamakāni
Acusativo पादयमकम् pādayamakam
पादयमके pādayamake
पादयमकानि pādayamakāni
Instrumental पादयमकेन pādayamakena
पादयमकाभ्याम् pādayamakābhyām
पादयमकैः pādayamakaiḥ
Dativo पादयमकाय pādayamakāya
पादयमकाभ्याम् pādayamakābhyām
पादयमकेभ्यः pādayamakebhyaḥ
Ablativo पादयमकात् pādayamakāt
पादयमकाभ्याम् pādayamakābhyām
पादयमकेभ्यः pādayamakebhyaḥ
Genitivo पादयमकस्य pādayamakasya
पादयमकयोः pādayamakayoḥ
पादयमकानाम् pādayamakānām
Locativo पादयमके pādayamake
पादयमकयोः pādayamakayoḥ
पादयमकेषु pādayamakeṣu