Sanskrit tools

Sanskrit declension


Declension of पादयुद्ध pādayuddha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादयुद्धम् pādayuddham
पादयुद्धे pādayuddhe
पादयुद्धानि pādayuddhāni
Vocative पादयुद्ध pādayuddha
पादयुद्धे pādayuddhe
पादयुद्धानि pādayuddhāni
Accusative पादयुद्धम् pādayuddham
पादयुद्धे pādayuddhe
पादयुद्धानि pādayuddhāni
Instrumental पादयुद्धेन pādayuddhena
पादयुद्धाभ्याम् pādayuddhābhyām
पादयुद्धैः pādayuddhaiḥ
Dative पादयुद्धाय pādayuddhāya
पादयुद्धाभ्याम् pādayuddhābhyām
पादयुद्धेभ्यः pādayuddhebhyaḥ
Ablative पादयुद्धात् pādayuddhāt
पादयुद्धाभ्याम् pādayuddhābhyām
पादयुद्धेभ्यः pādayuddhebhyaḥ
Genitive पादयुद्धस्य pādayuddhasya
पादयुद्धयोः pādayuddhayoḥ
पादयुद्धानाम् pādayuddhānām
Locative पादयुद्धे pādayuddhe
पादयुद्धयोः pādayuddhayoḥ
पादयुद्धेषु pādayuddheṣu