| Singular | Dual | Plural |
Nominativo |
पादयुद्धम्
pādayuddham
|
पादयुद्धे
pādayuddhe
|
पादयुद्धानि
pādayuddhāni
|
Vocativo |
पादयुद्ध
pādayuddha
|
पादयुद्धे
pādayuddhe
|
पादयुद्धानि
pādayuddhāni
|
Acusativo |
पादयुद्धम्
pādayuddham
|
पादयुद्धे
pādayuddhe
|
पादयुद्धानि
pādayuddhāni
|
Instrumental |
पादयुद्धेन
pādayuddhena
|
पादयुद्धाभ्याम्
pādayuddhābhyām
|
पादयुद्धैः
pādayuddhaiḥ
|
Dativo |
पादयुद्धाय
pādayuddhāya
|
पादयुद्धाभ्याम्
pādayuddhābhyām
|
पादयुद्धेभ्यः
pādayuddhebhyaḥ
|
Ablativo |
पादयुद्धात्
pādayuddhāt
|
पादयुद्धाभ्याम्
pādayuddhābhyām
|
पादयुद्धेभ्यः
pādayuddhebhyaḥ
|
Genitivo |
पादयुद्धस्य
pādayuddhasya
|
पादयुद्धयोः
pādayuddhayoḥ
|
पादयुद्धानाम्
pādayuddhānām
|
Locativo |
पादयुद्धे
pādayuddhe
|
पादयुद्धयोः
pādayuddhayoḥ
|
पादयुद्धेषु
pādayuddheṣu
|