Singular | Dual | Plural | |
Nominative |
पादरज्जुः
pādarajjuḥ |
पादरज्जू
pādarajjū |
पादरज्जवः
pādarajjavaḥ |
Vocative |
पादरज्जो
pādarajjo |
पादरज्जू
pādarajjū |
पादरज्जवः
pādarajjavaḥ |
Accusative |
पादरज्जुम्
pādarajjum |
पादरज्जू
pādarajjū |
पादरज्जूः
pādarajjūḥ |
Instrumental |
पादरज्ज्वा
pādarajjvā |
पादरज्जुभ्याम्
pādarajjubhyām |
पादरज्जुभिः
pādarajjubhiḥ |
Dative |
पादरज्जवे
pādarajjave पादरज्ज्वै pādarajjvai |
पादरज्जुभ्याम्
pādarajjubhyām |
पादरज्जुभ्यः
pādarajjubhyaḥ |
Ablative |
पादरज्जोः
pādarajjoḥ पादरज्ज्वाः pādarajjvāḥ |
पादरज्जुभ्याम्
pādarajjubhyām |
पादरज्जुभ्यः
pādarajjubhyaḥ |
Genitive |
पादरज्जोः
pādarajjoḥ पादरज्ज्वाः pādarajjvāḥ |
पादरज्ज्वोः
pādarajjvoḥ |
पादरज्जूनाम्
pādarajjūnām |
Locative |
पादरज्जौ
pādarajjau पादरज्ज्वाम् pādarajjvām |
पादरज्ज्वोः
pādarajjvoḥ |
पादरज्जुषु
pādarajjuṣu |