Singular | Dual | Plural | |
Nominativo |
पादरज्जुः
pādarajjuḥ |
पादरज्जू
pādarajjū |
पादरज्जवः
pādarajjavaḥ |
Vocativo |
पादरज्जो
pādarajjo |
पादरज्जू
pādarajjū |
पादरज्जवः
pādarajjavaḥ |
Acusativo |
पादरज्जुम्
pādarajjum |
पादरज्जू
pādarajjū |
पादरज्जूः
pādarajjūḥ |
Instrumental |
पादरज्ज्वा
pādarajjvā |
पादरज्जुभ्याम्
pādarajjubhyām |
पादरज्जुभिः
pādarajjubhiḥ |
Dativo |
पादरज्जवे
pādarajjave पादरज्ज्वै pādarajjvai |
पादरज्जुभ्याम्
pādarajjubhyām |
पादरज्जुभ्यः
pādarajjubhyaḥ |
Ablativo |
पादरज्जोः
pādarajjoḥ पादरज्ज्वाः pādarajjvāḥ |
पादरज्जुभ्याम्
pādarajjubhyām |
पादरज्जुभ्यः
pādarajjubhyaḥ |
Genitivo |
पादरज्जोः
pādarajjoḥ पादरज्ज्वाः pādarajjvāḥ |
पादरज्ज्वोः
pādarajjvoḥ |
पादरज्जूनाम्
pādarajjūnām |
Locativo |
पादरज्जौ
pādarajjau पादरज्ज्वाम् pādarajjvām |
पादरज्ज्वोः
pādarajjvoḥ |
पादरज्जुषु
pādarajjuṣu |