| Singular | Dual | Plural |
Nominative |
पादरथी
pādarathī
|
पादरथ्यौ
pādarathyau
|
पादरथ्यः
pādarathyaḥ
|
Vocative |
पादरथि
pādarathi
|
पादरथ्यौ
pādarathyau
|
पादरथ्यः
pādarathyaḥ
|
Accusative |
पादरथीम्
pādarathīm
|
पादरथ्यौ
pādarathyau
|
पादरथीः
pādarathīḥ
|
Instrumental |
पादरथ्या
pādarathyā
|
पादरथीभ्याम्
pādarathībhyām
|
पादरथीभिः
pādarathībhiḥ
|
Dative |
पादरथ्यै
pādarathyai
|
पादरथीभ्याम्
pādarathībhyām
|
पादरथीभ्यः
pādarathībhyaḥ
|
Ablative |
पादरथ्याः
pādarathyāḥ
|
पादरथीभ्याम्
pādarathībhyām
|
पादरथीभ्यः
pādarathībhyaḥ
|
Genitive |
पादरथ्याः
pādarathyāḥ
|
पादरथ्योः
pādarathyoḥ
|
पादरथीनाम्
pādarathīnām
|
Locative |
पादरथ्याम्
pādarathyām
|
पादरथ्योः
pādarathyoḥ
|
पादरथीषु
pādarathīṣu
|