| Singular | Dual | Plural |
Nominative |
पादरोहणः
pādarohaṇaḥ
|
पादरोहणौ
pādarohaṇau
|
पादरोहणाः
pādarohaṇāḥ
|
Vocative |
पादरोहण
pādarohaṇa
|
पादरोहणौ
pādarohaṇau
|
पादरोहणाः
pādarohaṇāḥ
|
Accusative |
पादरोहणम्
pādarohaṇam
|
पादरोहणौ
pādarohaṇau
|
पादरोहणान्
pādarohaṇān
|
Instrumental |
पादरोहणेन
pādarohaṇena
|
पादरोहणाभ्याम्
pādarohaṇābhyām
|
पादरोहणैः
pādarohaṇaiḥ
|
Dative |
पादरोहणाय
pādarohaṇāya
|
पादरोहणाभ्याम्
pādarohaṇābhyām
|
पादरोहणेभ्यः
pādarohaṇebhyaḥ
|
Ablative |
पादरोहणात्
pādarohaṇāt
|
पादरोहणाभ्याम्
pādarohaṇābhyām
|
पादरोहणेभ्यः
pādarohaṇebhyaḥ
|
Genitive |
पादरोहणस्य
pādarohaṇasya
|
पादरोहणयोः
pādarohaṇayoḥ
|
पादरोहणानाम्
pādarohaṇānām
|
Locative |
पादरोहणे
pādarohaṇe
|
पादरोहणयोः
pādarohaṇayoḥ
|
पादरोहणेषु
pādarohaṇeṣu
|