Sanskrit tools

Sanskrit declension


Declension of पादरोहण pādarohaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादरोहणः pādarohaṇaḥ
पादरोहणौ pādarohaṇau
पादरोहणाः pādarohaṇāḥ
Vocative पादरोहण pādarohaṇa
पादरोहणौ pādarohaṇau
पादरोहणाः pādarohaṇāḥ
Accusative पादरोहणम् pādarohaṇam
पादरोहणौ pādarohaṇau
पादरोहणान् pādarohaṇān
Instrumental पादरोहणेन pādarohaṇena
पादरोहणाभ्याम् pādarohaṇābhyām
पादरोहणैः pādarohaṇaiḥ
Dative पादरोहणाय pādarohaṇāya
पादरोहणाभ्याम् pādarohaṇābhyām
पादरोहणेभ्यः pādarohaṇebhyaḥ
Ablative पादरोहणात् pādarohaṇāt
पादरोहणाभ्याम् pādarohaṇābhyām
पादरोहणेभ्यः pādarohaṇebhyaḥ
Genitive पादरोहणस्य pādarohaṇasya
पादरोहणयोः pādarohaṇayoḥ
पादरोहणानाम् pādarohaṇānām
Locative पादरोहणे pādarohaṇe
पादरोहणयोः pādarohaṇayoḥ
पादरोहणेषु pādarohaṇeṣu