| Singular | Dual | Plural |
Nominativo |
पादरोहणः
pādarohaṇaḥ
|
पादरोहणौ
pādarohaṇau
|
पादरोहणाः
pādarohaṇāḥ
|
Vocativo |
पादरोहण
pādarohaṇa
|
पादरोहणौ
pādarohaṇau
|
पादरोहणाः
pādarohaṇāḥ
|
Acusativo |
पादरोहणम्
pādarohaṇam
|
पादरोहणौ
pādarohaṇau
|
पादरोहणान्
pādarohaṇān
|
Instrumental |
पादरोहणेन
pādarohaṇena
|
पादरोहणाभ्याम्
pādarohaṇābhyām
|
पादरोहणैः
pādarohaṇaiḥ
|
Dativo |
पादरोहणाय
pādarohaṇāya
|
पादरोहणाभ्याम्
pādarohaṇābhyām
|
पादरोहणेभ्यः
pādarohaṇebhyaḥ
|
Ablativo |
पादरोहणात्
pādarohaṇāt
|
पादरोहणाभ्याम्
pādarohaṇābhyām
|
पादरोहणेभ्यः
pādarohaṇebhyaḥ
|
Genitivo |
पादरोहणस्य
pādarohaṇasya
|
पादरोहणयोः
pādarohaṇayoḥ
|
पादरोहणानाम्
pādarohaṇānām
|
Locativo |
पादरोहणे
pādarohaṇe
|
पादरोहणयोः
pādarohaṇayoḥ
|
पादरोहणेषु
pādarohaṇeṣu
|