Sanskrit tools

Sanskrit declension


Declension of पादलेप pādalepa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादलेपः pādalepaḥ
पादलेपौ pādalepau
पादलेपाः pādalepāḥ
Vocative पादलेप pādalepa
पादलेपौ pādalepau
पादलेपाः pādalepāḥ
Accusative पादलेपम् pādalepam
पादलेपौ pādalepau
पादलेपान् pādalepān
Instrumental पादलेपेन pādalepena
पादलेपाभ्याम् pādalepābhyām
पादलेपैः pādalepaiḥ
Dative पादलेपाय pādalepāya
पादलेपाभ्याम् pādalepābhyām
पादलेपेभ्यः pādalepebhyaḥ
Ablative पादलेपात् pādalepāt
पादलेपाभ्याम् pādalepābhyām
पादलेपेभ्यः pādalepebhyaḥ
Genitive पादलेपस्य pādalepasya
पादलेपयोः pādalepayoḥ
पादलेपानाम् pādalepānām
Locative पादलेपे pādalepe
पादलेपयोः pādalepayoḥ
पादलेपेषु pādalepeṣu