Singular | Dual | Plural | |
Nominativo |
पादलेपः
pādalepaḥ |
पादलेपौ
pādalepau |
पादलेपाः
pādalepāḥ |
Vocativo |
पादलेप
pādalepa |
पादलेपौ
pādalepau |
पादलेपाः
pādalepāḥ |
Acusativo |
पादलेपम्
pādalepam |
पादलेपौ
pādalepau |
पादलेपान्
pādalepān |
Instrumental |
पादलेपेन
pādalepena |
पादलेपाभ्याम्
pādalepābhyām |
पादलेपैः
pādalepaiḥ |
Dativo |
पादलेपाय
pādalepāya |
पादलेपाभ्याम्
pādalepābhyām |
पादलेपेभ्यः
pādalepebhyaḥ |
Ablativo |
पादलेपात्
pādalepāt |
पादलेपाभ्याम्
pādalepābhyām |
पादलेपेभ्यः
pādalepebhyaḥ |
Genitivo |
पादलेपस्य
pādalepasya |
पादलेपयोः
pādalepayoḥ |
पादलेपानाम्
pādalepānām |
Locativo |
पादलेपे
pādalepe |
पादलेपयोः
pādalepayoḥ |
पादलेपेषु
pādalepeṣu |