Sanskrit tools

Sanskrit declension


Declension of पादवत् pādavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पादवत् pādavat
पादवती pādavatī
पादवन्ति pādavanti
Vocative पादवत् pādavat
पादवती pādavatī
पादवन्ति pādavanti
Accusative पादवत् pādavat
पादवती pādavatī
पादवन्ति pādavanti
Instrumental पादवता pādavatā
पादवद्भ्याम् pādavadbhyām
पादवद्भिः pādavadbhiḥ
Dative पादवते pādavate
पादवद्भ्याम् pādavadbhyām
पादवद्भ्यः pādavadbhyaḥ
Ablative पादवतः pādavataḥ
पादवद्भ्याम् pādavadbhyām
पादवद्भ्यः pādavadbhyaḥ
Genitive पादवतः pādavataḥ
पादवतोः pādavatoḥ
पादवताम् pādavatām
Locative पादवति pādavati
पादवतोः pādavatoḥ
पादवत्सु pādavatsu