Singular | Dual | Plural | |
Nominativo |
पादवत्
pādavat |
पादवती
pādavatī |
पादवन्ति
pādavanti |
Vocativo |
पादवत्
pādavat |
पादवती
pādavatī |
पादवन्ति
pādavanti |
Acusativo |
पादवत्
pādavat |
पादवती
pādavatī |
पादवन्ति
pādavanti |
Instrumental |
पादवता
pādavatā |
पादवद्भ्याम्
pādavadbhyām |
पादवद्भिः
pādavadbhiḥ |
Dativo |
पादवते
pādavate |
पादवद्भ्याम्
pādavadbhyām |
पादवद्भ्यः
pādavadbhyaḥ |
Ablativo |
पादवतः
pādavataḥ |
पादवद्भ्याम्
pādavadbhyām |
पादवद्भ्यः
pādavadbhyaḥ |
Genitivo |
पादवतः
pādavataḥ |
पादवतोः
pādavatoḥ |
पादवताम्
pādavatām |
Locativo |
पादवति
pādavati |
पादवतोः
pādavatoḥ |
पादवत्सु
pādavatsu |