| Singular | Dual | Plural |
Nominative |
पादवन्दनम्
pādavandanam
|
पादवन्दने
pādavandane
|
पादवन्दनानि
pādavandanāni
|
Vocative |
पादवन्दन
pādavandana
|
पादवन्दने
pādavandane
|
पादवन्दनानि
pādavandanāni
|
Accusative |
पादवन्दनम्
pādavandanam
|
पादवन्दने
pādavandane
|
पादवन्दनानि
pādavandanāni
|
Instrumental |
पादवन्दनेन
pādavandanena
|
पादवन्दनाभ्याम्
pādavandanābhyām
|
पादवन्दनैः
pādavandanaiḥ
|
Dative |
पादवन्दनाय
pādavandanāya
|
पादवन्दनाभ्याम्
pādavandanābhyām
|
पादवन्दनेभ्यः
pādavandanebhyaḥ
|
Ablative |
पादवन्दनात्
pādavandanāt
|
पादवन्दनाभ्याम्
pādavandanābhyām
|
पादवन्दनेभ्यः
pādavandanebhyaḥ
|
Genitive |
पादवन्दनस्य
pādavandanasya
|
पादवन्दनयोः
pādavandanayoḥ
|
पादवन्दनानाम्
pādavandanānām
|
Locative |
पादवन्दने
pādavandane
|
पादवन्दनयोः
pādavandanayoḥ
|
पादवन्दनेषु
pādavandaneṣu
|