Sanskrit tools

Sanskrit declension


Declension of पादवन्दन pādavandana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादवन्दनम् pādavandanam
पादवन्दने pādavandane
पादवन्दनानि pādavandanāni
Vocative पादवन्दन pādavandana
पादवन्दने pādavandane
पादवन्दनानि pādavandanāni
Accusative पादवन्दनम् pādavandanam
पादवन्दने pādavandane
पादवन्दनानि pādavandanāni
Instrumental पादवन्दनेन pādavandanena
पादवन्दनाभ्याम् pādavandanābhyām
पादवन्दनैः pādavandanaiḥ
Dative पादवन्दनाय pādavandanāya
पादवन्दनाभ्याम् pādavandanābhyām
पादवन्दनेभ्यः pādavandanebhyaḥ
Ablative पादवन्दनात् pādavandanāt
पादवन्दनाभ्याम् pādavandanābhyām
पादवन्दनेभ्यः pādavandanebhyaḥ
Genitive पादवन्दनस्य pādavandanasya
पादवन्दनयोः pādavandanayoḥ
पादवन्दनानाम् pādavandanānām
Locative पादवन्दने pādavandane
पादवन्दनयोः pādavandanayoḥ
पादवन्दनेषु pādavandaneṣu