Ferramentas de sânscrito

Declinação do sânscrito


Declinação de पादवन्दन pādavandana, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पादवन्दनम् pādavandanam
पादवन्दने pādavandane
पादवन्दनानि pādavandanāni
Vocativo पादवन्दन pādavandana
पादवन्दने pādavandane
पादवन्दनानि pādavandanāni
Acusativo पादवन्दनम् pādavandanam
पादवन्दने pādavandane
पादवन्दनानि pādavandanāni
Instrumental पादवन्दनेन pādavandanena
पादवन्दनाभ्याम् pādavandanābhyām
पादवन्दनैः pādavandanaiḥ
Dativo पादवन्दनाय pādavandanāya
पादवन्दनाभ्याम् pādavandanābhyām
पादवन्दनेभ्यः pādavandanebhyaḥ
Ablativo पादवन्दनात् pādavandanāt
पादवन्दनाभ्याम् pādavandanābhyām
पादवन्दनेभ्यः pādavandanebhyaḥ
Genitivo पादवन्दनस्य pādavandanasya
पादवन्दनयोः pādavandanayoḥ
पादवन्दनानाम् pādavandanānām
Locativo पादवन्दने pādavandane
पादवन्दनयोः pādavandanayoḥ
पादवन्दनेषु pādavandaneṣu