| Singular | Dual | Plural |
Nominativo |
पादवन्दनम्
pādavandanam
|
पादवन्दने
pādavandane
|
पादवन्दनानि
pādavandanāni
|
Vocativo |
पादवन्दन
pādavandana
|
पादवन्दने
pādavandane
|
पादवन्दनानि
pādavandanāni
|
Acusativo |
पादवन्दनम्
pādavandanam
|
पादवन्दने
pādavandane
|
पादवन्दनानि
pādavandanāni
|
Instrumental |
पादवन्दनेन
pādavandanena
|
पादवन्दनाभ्याम्
pādavandanābhyām
|
पादवन्दनैः
pādavandanaiḥ
|
Dativo |
पादवन्दनाय
pādavandanāya
|
पादवन्दनाभ्याम्
pādavandanābhyām
|
पादवन्दनेभ्यः
pādavandanebhyaḥ
|
Ablativo |
पादवन्दनात्
pādavandanāt
|
पादवन्दनाभ्याम्
pādavandanābhyām
|
पादवन्दनेभ्यः
pādavandanebhyaḥ
|
Genitivo |
पादवन्दनस्य
pādavandanasya
|
पादवन्दनयोः
pādavandanayoḥ
|
पादवन्दनानाम्
pādavandanānām
|
Locativo |
पादवन्दने
pādavandane
|
पादवन्दनयोः
pādavandanayoḥ
|
पादवन्दनेषु
pādavandaneṣu
|