| Singular | Dual | Plural |
Nominative |
पादवन्दनिकः
pādavandanikaḥ
|
पादवन्दनिकौ
pādavandanikau
|
पादवन्दनिकाः
pādavandanikāḥ
|
Vocative |
पादवन्दनिक
pādavandanika
|
पादवन्दनिकौ
pādavandanikau
|
पादवन्दनिकाः
pādavandanikāḥ
|
Accusative |
पादवन्दनिकम्
pādavandanikam
|
पादवन्दनिकौ
pādavandanikau
|
पादवन्दनिकान्
pādavandanikān
|
Instrumental |
पादवन्दनिकेन
pādavandanikena
|
पादवन्दनिकाभ्याम्
pādavandanikābhyām
|
पादवन्दनिकैः
pādavandanikaiḥ
|
Dative |
पादवन्दनिकाय
pādavandanikāya
|
पादवन्दनिकाभ्याम्
pādavandanikābhyām
|
पादवन्दनिकेभ्यः
pādavandanikebhyaḥ
|
Ablative |
पादवन्दनिकात्
pādavandanikāt
|
पादवन्दनिकाभ्याम्
pādavandanikābhyām
|
पादवन्दनिकेभ्यः
pādavandanikebhyaḥ
|
Genitive |
पादवन्दनिकस्य
pādavandanikasya
|
पादवन्दनिकयोः
pādavandanikayoḥ
|
पादवन्दनिकानाम्
pādavandanikānām
|
Locative |
पादवन्दनिके
pādavandanike
|
पादवन्दनिकयोः
pādavandanikayoḥ
|
पादवन्दनिकेषु
pādavandanikeṣu
|