Herramientas de sánscrito

Declinación del sánscrito


Declinación de पादवन्दनिक pādavandanika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पादवन्दनिकः pādavandanikaḥ
पादवन्दनिकौ pādavandanikau
पादवन्दनिकाः pādavandanikāḥ
Vocativo पादवन्दनिक pādavandanika
पादवन्दनिकौ pādavandanikau
पादवन्दनिकाः pādavandanikāḥ
Acusativo पादवन्दनिकम् pādavandanikam
पादवन्दनिकौ pādavandanikau
पादवन्दनिकान् pādavandanikān
Instrumental पादवन्दनिकेन pādavandanikena
पादवन्दनिकाभ्याम् pādavandanikābhyām
पादवन्दनिकैः pādavandanikaiḥ
Dativo पादवन्दनिकाय pādavandanikāya
पादवन्दनिकाभ्याम् pādavandanikābhyām
पादवन्दनिकेभ्यः pādavandanikebhyaḥ
Ablativo पादवन्दनिकात् pādavandanikāt
पादवन्दनिकाभ्याम् pādavandanikābhyām
पादवन्दनिकेभ्यः pādavandanikebhyaḥ
Genitivo पादवन्दनिकस्य pādavandanikasya
पादवन्दनिकयोः pādavandanikayoḥ
पादवन्दनिकानाम् pādavandanikānām
Locativo पादवन्दनिके pādavandanike
पादवन्दनिकयोः pādavandanikayoḥ
पादवन्दनिकेषु pādavandanikeṣu