Sanskrit tools

Sanskrit declension


Declension of पादवन्दनिका pādavandanikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादवन्दनिका pādavandanikā
पादवन्दनिके pādavandanike
पादवन्दनिकाः pādavandanikāḥ
Vocative पादवन्दनिके pādavandanike
पादवन्दनिके pādavandanike
पादवन्दनिकाः pādavandanikāḥ
Accusative पादवन्दनिकाम् pādavandanikām
पादवन्दनिके pādavandanike
पादवन्दनिकाः pādavandanikāḥ
Instrumental पादवन्दनिकया pādavandanikayā
पादवन्दनिकाभ्याम् pādavandanikābhyām
पादवन्दनिकाभिः pādavandanikābhiḥ
Dative पादवन्दनिकायै pādavandanikāyai
पादवन्दनिकाभ्याम् pādavandanikābhyām
पादवन्दनिकाभ्यः pādavandanikābhyaḥ
Ablative पादवन्दनिकायाः pādavandanikāyāḥ
पादवन्दनिकाभ्याम् pādavandanikābhyām
पादवन्दनिकाभ्यः pādavandanikābhyaḥ
Genitive पादवन्दनिकायाः pādavandanikāyāḥ
पादवन्दनिकयोः pādavandanikayoḥ
पादवन्दनिकानाम् pādavandanikānām
Locative पादवन्दनिकायाम् pādavandanikāyām
पादवन्दनिकयोः pādavandanikayoḥ
पादवन्दनिकासु pādavandanikāsu