Ferramentas de sânscrito

Declinação do sânscrito


Declinação de पादवन्दनिका pādavandanikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पादवन्दनिका pādavandanikā
पादवन्दनिके pādavandanike
पादवन्दनिकाः pādavandanikāḥ
Vocativo पादवन्दनिके pādavandanike
पादवन्दनिके pādavandanike
पादवन्दनिकाः pādavandanikāḥ
Acusativo पादवन्दनिकाम् pādavandanikām
पादवन्दनिके pādavandanike
पादवन्दनिकाः pādavandanikāḥ
Instrumental पादवन्दनिकया pādavandanikayā
पादवन्दनिकाभ्याम् pādavandanikābhyām
पादवन्दनिकाभिः pādavandanikābhiḥ
Dativo पादवन्दनिकायै pādavandanikāyai
पादवन्दनिकाभ्याम् pādavandanikābhyām
पादवन्दनिकाभ्यः pādavandanikābhyaḥ
Ablativo पादवन्दनिकायाः pādavandanikāyāḥ
पादवन्दनिकाभ्याम् pādavandanikābhyām
पादवन्दनिकाभ्यः pādavandanikābhyaḥ
Genitivo पादवन्दनिकायाः pādavandanikāyāḥ
पादवन्दनिकयोः pādavandanikayoḥ
पादवन्दनिकानाम् pādavandanikānām
Locativo पादवन्दनिकायाम् pādavandanikāyām
पादवन्दनिकयोः pādavandanikayoḥ
पादवन्दनिकासु pādavandanikāsu