| Singular | Dual | Plural |
Nominativo |
पादवन्दनिका
pādavandanikā
|
पादवन्दनिके
pādavandanike
|
पादवन्दनिकाः
pādavandanikāḥ
|
Vocativo |
पादवन्दनिके
pādavandanike
|
पादवन्दनिके
pādavandanike
|
पादवन्दनिकाः
pādavandanikāḥ
|
Acusativo |
पादवन्दनिकाम्
pādavandanikām
|
पादवन्दनिके
pādavandanike
|
पादवन्दनिकाः
pādavandanikāḥ
|
Instrumental |
पादवन्दनिकया
pādavandanikayā
|
पादवन्दनिकाभ्याम्
pādavandanikābhyām
|
पादवन्दनिकाभिः
pādavandanikābhiḥ
|
Dativo |
पादवन्दनिकायै
pādavandanikāyai
|
पादवन्दनिकाभ्याम्
pādavandanikābhyām
|
पादवन्दनिकाभ्यः
pādavandanikābhyaḥ
|
Ablativo |
पादवन्दनिकायाः
pādavandanikāyāḥ
|
पादवन्दनिकाभ्याम्
pādavandanikābhyām
|
पादवन्दनिकाभ्यः
pādavandanikābhyaḥ
|
Genitivo |
पादवन्दनिकायाः
pādavandanikāyāḥ
|
पादवन्दनिकयोः
pādavandanikayoḥ
|
पादवन्दनिकानाम्
pādavandanikānām
|
Locativo |
पादवन्दनिकायाम्
pādavandanikāyām
|
पादवन्दनिकयोः
pādavandanikayoḥ
|
पादवन्दनिकासु
pādavandanikāsu
|