Sanskrit tools

Sanskrit declension


Declension of पादवलिमीक pādavalimīka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादवलिमीकः pādavalimīkaḥ
पादवलिमीकौ pādavalimīkau
पादवलिमीकाः pādavalimīkāḥ
Vocative पादवलिमीक pādavalimīka
पादवलिमीकौ pādavalimīkau
पादवलिमीकाः pādavalimīkāḥ
Accusative पादवलिमीकम् pādavalimīkam
पादवलिमीकौ pādavalimīkau
पादवलिमीकान् pādavalimīkān
Instrumental पादवलिमीकेन pādavalimīkena
पादवलिमीकाभ्याम् pādavalimīkābhyām
पादवलिमीकैः pādavalimīkaiḥ
Dative पादवलिमीकाय pādavalimīkāya
पादवलिमीकाभ्याम् pādavalimīkābhyām
पादवलिमीकेभ्यः pādavalimīkebhyaḥ
Ablative पादवलिमीकात् pādavalimīkāt
पादवलिमीकाभ्याम् pādavalimīkābhyām
पादवलिमीकेभ्यः pādavalimīkebhyaḥ
Genitive पादवलिमीकस्य pādavalimīkasya
पादवलिमीकयोः pādavalimīkayoḥ
पादवलिमीकानाम् pādavalimīkānām
Locative पादवलिमीके pādavalimīke
पादवलिमीकयोः pādavalimīkayoḥ
पादवलिमीकेषु pādavalimīkeṣu