| Singular | Dual | Plural |
Nominative |
पादवलिमीकः
pādavalimīkaḥ
|
पादवलिमीकौ
pādavalimīkau
|
पादवलिमीकाः
pādavalimīkāḥ
|
Vocative |
पादवलिमीक
pādavalimīka
|
पादवलिमीकौ
pādavalimīkau
|
पादवलिमीकाः
pādavalimīkāḥ
|
Accusative |
पादवलिमीकम्
pādavalimīkam
|
पादवलिमीकौ
pādavalimīkau
|
पादवलिमीकान्
pādavalimīkān
|
Instrumental |
पादवलिमीकेन
pādavalimīkena
|
पादवलिमीकाभ्याम्
pādavalimīkābhyām
|
पादवलिमीकैः
pādavalimīkaiḥ
|
Dative |
पादवलिमीकाय
pādavalimīkāya
|
पादवलिमीकाभ्याम्
pādavalimīkābhyām
|
पादवलिमीकेभ्यः
pādavalimīkebhyaḥ
|
Ablative |
पादवलिमीकात्
pādavalimīkāt
|
पादवलिमीकाभ्याम्
pādavalimīkābhyām
|
पादवलिमीकेभ्यः
pādavalimīkebhyaḥ
|
Genitive |
पादवलिमीकस्य
pādavalimīkasya
|
पादवलिमीकयोः
pādavalimīkayoḥ
|
पादवलिमीकानाम्
pādavalimīkānām
|
Locative |
पादवलिमीके
pādavalimīke
|
पादवलिमीकयोः
pādavalimīkayoḥ
|
पादवलिमीकेषु
pādavalimīkeṣu
|