| Singular | Dual | Plural |
Nominativo |
पादवलिमीकः
pādavalimīkaḥ
|
पादवलिमीकौ
pādavalimīkau
|
पादवलिमीकाः
pādavalimīkāḥ
|
Vocativo |
पादवलिमीक
pādavalimīka
|
पादवलिमीकौ
pādavalimīkau
|
पादवलिमीकाः
pādavalimīkāḥ
|
Acusativo |
पादवलिमीकम्
pādavalimīkam
|
पादवलिमीकौ
pādavalimīkau
|
पादवलिमीकान्
pādavalimīkān
|
Instrumental |
पादवलिमीकेन
pādavalimīkena
|
पादवलिमीकाभ्याम्
pādavalimīkābhyām
|
पादवलिमीकैः
pādavalimīkaiḥ
|
Dativo |
पादवलिमीकाय
pādavalimīkāya
|
पादवलिमीकाभ्याम्
pādavalimīkābhyām
|
पादवलिमीकेभ्यः
pādavalimīkebhyaḥ
|
Ablativo |
पादवलिमीकात्
pādavalimīkāt
|
पादवलिमीकाभ्याम्
pādavalimīkābhyām
|
पादवलिमीकेभ्यः
pādavalimīkebhyaḥ
|
Genitivo |
पादवलिमीकस्य
pādavalimīkasya
|
पादवलिमीकयोः
pādavalimīkayoḥ
|
पादवलिमीकानाम्
pādavalimīkānām
|
Locativo |
पादवलिमीके
pādavalimīke
|
पादवलिमीकयोः
pādavalimīkayoḥ
|
पादवलिमीकेषु
pādavalimīkeṣu
|