Sanskrit tools

Sanskrit declension


Declension of पादविग्रहा pādavigrahā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादविग्रहा pādavigrahā
पादविग्रहे pādavigrahe
पादविग्रहाः pādavigrahāḥ
Vocative पादविग्रहे pādavigrahe
पादविग्रहे pādavigrahe
पादविग्रहाः pādavigrahāḥ
Accusative पादविग्रहाम् pādavigrahām
पादविग्रहे pādavigrahe
पादविग्रहाः pādavigrahāḥ
Instrumental पादविग्रहया pādavigrahayā
पादविग्रहाभ्याम् pādavigrahābhyām
पादविग्रहाभिः pādavigrahābhiḥ
Dative पादविग्रहायै pādavigrahāyai
पादविग्रहाभ्याम् pādavigrahābhyām
पादविग्रहाभ्यः pādavigrahābhyaḥ
Ablative पादविग्रहायाः pādavigrahāyāḥ
पादविग्रहाभ्याम् pādavigrahābhyām
पादविग्रहाभ्यः pādavigrahābhyaḥ
Genitive पादविग्रहायाः pādavigrahāyāḥ
पादविग्रहयोः pādavigrahayoḥ
पादविग्रहाणाम् pādavigrahāṇām
Locative पादविग्रहायाम् pādavigrahāyām
पादविग्रहयोः pādavigrahayoḥ
पादविग्रहासु pādavigrahāsu