| Singular | Dual | Plural |
Nominativo |
पादविग्रहा
pādavigrahā
|
पादविग्रहे
pādavigrahe
|
पादविग्रहाः
pādavigrahāḥ
|
Vocativo |
पादविग्रहे
pādavigrahe
|
पादविग्रहे
pādavigrahe
|
पादविग्रहाः
pādavigrahāḥ
|
Acusativo |
पादविग्रहाम्
pādavigrahām
|
पादविग्रहे
pādavigrahe
|
पादविग्रहाः
pādavigrahāḥ
|
Instrumental |
पादविग्रहया
pādavigrahayā
|
पादविग्रहाभ्याम्
pādavigrahābhyām
|
पादविग्रहाभिः
pādavigrahābhiḥ
|
Dativo |
पादविग्रहायै
pādavigrahāyai
|
पादविग्रहाभ्याम्
pādavigrahābhyām
|
पादविग्रहाभ्यः
pādavigrahābhyaḥ
|
Ablativo |
पादविग्रहायाः
pādavigrahāyāḥ
|
पादविग्रहाभ्याम्
pādavigrahābhyām
|
पादविग्रहाभ्यः
pādavigrahābhyaḥ
|
Genitivo |
पादविग्रहायाः
pādavigrahāyāḥ
|
पादविग्रहयोः
pādavigrahayoḥ
|
पादविग्रहाणाम्
pādavigrahāṇām
|
Locativo |
पादविग्रहायाम्
pādavigrahāyām
|
पादविग्रहयोः
pādavigrahayoḥ
|
पादविग्रहासु
pādavigrahāsu
|