| Singular | Dual | Plural |
Nominative |
पादविधानम्
pādavidhānam
|
पादविधाने
pādavidhāne
|
पादविधानानि
pādavidhānāni
|
Vocative |
पादविधान
pādavidhāna
|
पादविधाने
pādavidhāne
|
पादविधानानि
pādavidhānāni
|
Accusative |
पादविधानम्
pādavidhānam
|
पादविधाने
pādavidhāne
|
पादविधानानि
pādavidhānāni
|
Instrumental |
पादविधानेन
pādavidhānena
|
पादविधानाभ्याम्
pādavidhānābhyām
|
पादविधानैः
pādavidhānaiḥ
|
Dative |
पादविधानाय
pādavidhānāya
|
पादविधानाभ्याम्
pādavidhānābhyām
|
पादविधानेभ्यः
pādavidhānebhyaḥ
|
Ablative |
पादविधानात्
pādavidhānāt
|
पादविधानाभ्याम्
pādavidhānābhyām
|
पादविधानेभ्यः
pādavidhānebhyaḥ
|
Genitive |
पादविधानस्य
pādavidhānasya
|
पादविधानयोः
pādavidhānayoḥ
|
पादविधानानाम्
pādavidhānānām
|
Locative |
पादविधाने
pādavidhāne
|
पादविधानयोः
pādavidhānayoḥ
|
पादविधानेषु
pādavidhāneṣu
|