| Singular | Dual | Plural |
Nominativo |
पादविधानम्
pādavidhānam
|
पादविधाने
pādavidhāne
|
पादविधानानि
pādavidhānāni
|
Vocativo |
पादविधान
pādavidhāna
|
पादविधाने
pādavidhāne
|
पादविधानानि
pādavidhānāni
|
Acusativo |
पादविधानम्
pādavidhānam
|
पादविधाने
pādavidhāne
|
पादविधानानि
pādavidhānāni
|
Instrumental |
पादविधानेन
pādavidhānena
|
पादविधानाभ्याम्
pādavidhānābhyām
|
पादविधानैः
pādavidhānaiḥ
|
Dativo |
पादविधानाय
pādavidhānāya
|
पादविधानाभ्याम्
pādavidhānābhyām
|
पादविधानेभ्यः
pādavidhānebhyaḥ
|
Ablativo |
पादविधानात्
pādavidhānāt
|
पादविधानाभ्याम्
pādavidhānābhyām
|
पादविधानेभ्यः
pādavidhānebhyaḥ
|
Genitivo |
पादविधानस्य
pādavidhānasya
|
पादविधानयोः
pādavidhānayoḥ
|
पादविधानानाम्
pādavidhānānām
|
Locativo |
पादविधाने
pādavidhāne
|
पादविधानयोः
pādavidhānayoḥ
|
पादविधानेषु
pādavidhāneṣu
|