Sanskrit tools

Sanskrit declension


Declension of पादवेष्टनिक pādaveṣṭanika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादवेष्टनिकः pādaveṣṭanikaḥ
पादवेष्टनिकौ pādaveṣṭanikau
पादवेष्टनिकाः pādaveṣṭanikāḥ
Vocative पादवेष्टनिक pādaveṣṭanika
पादवेष्टनिकौ pādaveṣṭanikau
पादवेष्टनिकाः pādaveṣṭanikāḥ
Accusative पादवेष्टनिकम् pādaveṣṭanikam
पादवेष्टनिकौ pādaveṣṭanikau
पादवेष्टनिकान् pādaveṣṭanikān
Instrumental पादवेष्टनिकेन pādaveṣṭanikena
पादवेष्टनिकाभ्याम् pādaveṣṭanikābhyām
पादवेष्टनिकैः pādaveṣṭanikaiḥ
Dative पादवेष्टनिकाय pādaveṣṭanikāya
पादवेष्टनिकाभ्याम् pādaveṣṭanikābhyām
पादवेष्टनिकेभ्यः pādaveṣṭanikebhyaḥ
Ablative पादवेष्टनिकात् pādaveṣṭanikāt
पादवेष्टनिकाभ्याम् pādaveṣṭanikābhyām
पादवेष्टनिकेभ्यः pādaveṣṭanikebhyaḥ
Genitive पादवेष्टनिकस्य pādaveṣṭanikasya
पादवेष्टनिकयोः pādaveṣṭanikayoḥ
पादवेष्टनिकानाम् pādaveṣṭanikānām
Locative पादवेष्टनिके pādaveṣṭanike
पादवेष्टनिकयोः pādaveṣṭanikayoḥ
पादवेष्टनिकेषु pādaveṣṭanikeṣu