| Singular | Dual | Plural |
Nominativo |
पादवेष्टनिकः
pādaveṣṭanikaḥ
|
पादवेष्टनिकौ
pādaveṣṭanikau
|
पादवेष्टनिकाः
pādaveṣṭanikāḥ
|
Vocativo |
पादवेष्टनिक
pādaveṣṭanika
|
पादवेष्टनिकौ
pādaveṣṭanikau
|
पादवेष्टनिकाः
pādaveṣṭanikāḥ
|
Acusativo |
पादवेष्टनिकम्
pādaveṣṭanikam
|
पादवेष्टनिकौ
pādaveṣṭanikau
|
पादवेष्टनिकान्
pādaveṣṭanikān
|
Instrumental |
पादवेष्टनिकेन
pādaveṣṭanikena
|
पादवेष्टनिकाभ्याम्
pādaveṣṭanikābhyām
|
पादवेष्टनिकैः
pādaveṣṭanikaiḥ
|
Dativo |
पादवेष्टनिकाय
pādaveṣṭanikāya
|
पादवेष्टनिकाभ्याम्
pādaveṣṭanikābhyām
|
पादवेष्टनिकेभ्यः
pādaveṣṭanikebhyaḥ
|
Ablativo |
पादवेष्टनिकात्
pādaveṣṭanikāt
|
पादवेष्टनिकाभ्याम्
pādaveṣṭanikābhyām
|
पादवेष्टनिकेभ्यः
pādaveṣṭanikebhyaḥ
|
Genitivo |
पादवेष्टनिकस्य
pādaveṣṭanikasya
|
पादवेष्टनिकयोः
pādaveṣṭanikayoḥ
|
पादवेष्टनिकानाम्
pādaveṣṭanikānām
|
Locativo |
पादवेष्टनिके
pādaveṣṭanike
|
पादवेष्टनिकयोः
pādaveṣṭanikayoḥ
|
पादवेष्टनिकेषु
pādaveṣṭanikeṣu
|