| Singular | Dual | Plural |
Nominative |
पादवेष्टनिका
pādaveṣṭanikā
|
पादवेष्टनिके
pādaveṣṭanike
|
पादवेष्टनिकाः
pādaveṣṭanikāḥ
|
Vocative |
पादवेष्टनिके
pādaveṣṭanike
|
पादवेष्टनिके
pādaveṣṭanike
|
पादवेष्टनिकाः
pādaveṣṭanikāḥ
|
Accusative |
पादवेष्टनिकाम्
pādaveṣṭanikām
|
पादवेष्टनिके
pādaveṣṭanike
|
पादवेष्टनिकाः
pādaveṣṭanikāḥ
|
Instrumental |
पादवेष्टनिकया
pādaveṣṭanikayā
|
पादवेष्टनिकाभ्याम्
pādaveṣṭanikābhyām
|
पादवेष्टनिकाभिः
pādaveṣṭanikābhiḥ
|
Dative |
पादवेष्टनिकायै
pādaveṣṭanikāyai
|
पादवेष्टनिकाभ्याम्
pādaveṣṭanikābhyām
|
पादवेष्टनिकाभ्यः
pādaveṣṭanikābhyaḥ
|
Ablative |
पादवेष्टनिकायाः
pādaveṣṭanikāyāḥ
|
पादवेष्टनिकाभ्याम्
pādaveṣṭanikābhyām
|
पादवेष्टनिकाभ्यः
pādaveṣṭanikābhyaḥ
|
Genitive |
पादवेष्टनिकायाः
pādaveṣṭanikāyāḥ
|
पादवेष्टनिकयोः
pādaveṣṭanikayoḥ
|
पादवेष्टनिकानाम्
pādaveṣṭanikānām
|
Locative |
पादवेष्टनिकायाम्
pādaveṣṭanikāyām
|
पादवेष्टनिकयोः
pādaveṣṭanikayoḥ
|
पादवेष्टनिकासु
pādaveṣṭanikāsu
|