Sanskrit tools

Sanskrit declension


Declension of पादवेष्टनिका pādaveṣṭanikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादवेष्टनिका pādaveṣṭanikā
पादवेष्टनिके pādaveṣṭanike
पादवेष्टनिकाः pādaveṣṭanikāḥ
Vocative पादवेष्टनिके pādaveṣṭanike
पादवेष्टनिके pādaveṣṭanike
पादवेष्टनिकाः pādaveṣṭanikāḥ
Accusative पादवेष्टनिकाम् pādaveṣṭanikām
पादवेष्टनिके pādaveṣṭanike
पादवेष्टनिकाः pādaveṣṭanikāḥ
Instrumental पादवेष्टनिकया pādaveṣṭanikayā
पादवेष्टनिकाभ्याम् pādaveṣṭanikābhyām
पादवेष्टनिकाभिः pādaveṣṭanikābhiḥ
Dative पादवेष्टनिकायै pādaveṣṭanikāyai
पादवेष्टनिकाभ्याम् pādaveṣṭanikābhyām
पादवेष्टनिकाभ्यः pādaveṣṭanikābhyaḥ
Ablative पादवेष्टनिकायाः pādaveṣṭanikāyāḥ
पादवेष्टनिकाभ्याम् pādaveṣṭanikābhyām
पादवेष्टनिकाभ्यः pādaveṣṭanikābhyaḥ
Genitive पादवेष्टनिकायाः pādaveṣṭanikāyāḥ
पादवेष्टनिकयोः pādaveṣṭanikayoḥ
पादवेष्टनिकानाम् pādaveṣṭanikānām
Locative पादवेष्टनिकायाम् pādaveṣṭanikāyām
पादवेष्टनिकयोः pādaveṣṭanikayoḥ
पादवेष्टनिकासु pādaveṣṭanikāsu