| Singular | Dual | Plural |
Nominativo |
पादवेष्टनिका
pādaveṣṭanikā
|
पादवेष्टनिके
pādaveṣṭanike
|
पादवेष्टनिकाः
pādaveṣṭanikāḥ
|
Vocativo |
पादवेष्टनिके
pādaveṣṭanike
|
पादवेष्टनिके
pādaveṣṭanike
|
पादवेष्टनिकाः
pādaveṣṭanikāḥ
|
Acusativo |
पादवेष्टनिकाम्
pādaveṣṭanikām
|
पादवेष्टनिके
pādaveṣṭanike
|
पादवेष्टनिकाः
pādaveṣṭanikāḥ
|
Instrumental |
पादवेष्टनिकया
pādaveṣṭanikayā
|
पादवेष्टनिकाभ्याम्
pādaveṣṭanikābhyām
|
पादवेष्टनिकाभिः
pādaveṣṭanikābhiḥ
|
Dativo |
पादवेष्टनिकायै
pādaveṣṭanikāyai
|
पादवेष्टनिकाभ्याम्
pādaveṣṭanikābhyām
|
पादवेष्टनिकाभ्यः
pādaveṣṭanikābhyaḥ
|
Ablativo |
पादवेष्टनिकायाः
pādaveṣṭanikāyāḥ
|
पादवेष्टनिकाभ्याम्
pādaveṣṭanikābhyām
|
पादवेष्टनिकाभ्यः
pādaveṣṭanikābhyaḥ
|
Genitivo |
पादवेष्टनिकायाः
pādaveṣṭanikāyāḥ
|
पादवेष्टनिकयोः
pādaveṣṭanikayoḥ
|
पादवेष्टनिकानाम्
pādaveṣṭanikānām
|
Locativo |
पादवेष्टनिकायाम्
pādaveṣṭanikāyām
|
पादवेष्टनिकयोः
pādaveṣṭanikayoḥ
|
पादवेष्टनिकासु
pādaveṣṭanikāsu
|