Sanskrit tools

Sanskrit declension


Declension of पादशुश्रुषा pādaśuśruṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादशुश्रुषा pādaśuśruṣā
पादशुश्रुषे pādaśuśruṣe
पादशुश्रुषाः pādaśuśruṣāḥ
Vocative पादशुश्रुषे pādaśuśruṣe
पादशुश्रुषे pādaśuśruṣe
पादशुश्रुषाः pādaśuśruṣāḥ
Accusative पादशुश्रुषाम् pādaśuśruṣām
पादशुश्रुषे pādaśuśruṣe
पादशुश्रुषाः pādaśuśruṣāḥ
Instrumental पादशुश्रुषया pādaśuśruṣayā
पादशुश्रुषाभ्याम् pādaśuśruṣābhyām
पादशुश्रुषाभिः pādaśuśruṣābhiḥ
Dative पादशुश्रुषायै pādaśuśruṣāyai
पादशुश्रुषाभ्याम् pādaśuśruṣābhyām
पादशुश्रुषाभ्यः pādaśuśruṣābhyaḥ
Ablative पादशुश्रुषायाः pādaśuśruṣāyāḥ
पादशुश्रुषाभ्याम् pādaśuśruṣābhyām
पादशुश्रुषाभ्यः pādaśuśruṣābhyaḥ
Genitive पादशुश्रुषायाः pādaśuśruṣāyāḥ
पादशुश्रुषयोः pādaśuśruṣayoḥ
पादशुश्रुषाणाम् pādaśuśruṣāṇām
Locative पादशुश्रुषायाम् pādaśuśruṣāyām
पादशुश्रुषयोः pādaśuśruṣayoḥ
पादशुश्रुषासु pādaśuśruṣāsu