| Singular | Dual | Plural |
Nominativo |
पादशुश्रुषा
pādaśuśruṣā
|
पादशुश्रुषे
pādaśuśruṣe
|
पादशुश्रुषाः
pādaśuśruṣāḥ
|
Vocativo |
पादशुश्रुषे
pādaśuśruṣe
|
पादशुश्रुषे
pādaśuśruṣe
|
पादशुश्रुषाः
pādaśuśruṣāḥ
|
Acusativo |
पादशुश्रुषाम्
pādaśuśruṣām
|
पादशुश्रुषे
pādaśuśruṣe
|
पादशुश्रुषाः
pādaśuśruṣāḥ
|
Instrumental |
पादशुश्रुषया
pādaśuśruṣayā
|
पादशुश्रुषाभ्याम्
pādaśuśruṣābhyām
|
पादशुश्रुषाभिः
pādaśuśruṣābhiḥ
|
Dativo |
पादशुश्रुषायै
pādaśuśruṣāyai
|
पादशुश्रुषाभ्याम्
pādaśuśruṣābhyām
|
पादशुश्रुषाभ्यः
pādaśuśruṣābhyaḥ
|
Ablativo |
पादशुश्रुषायाः
pādaśuśruṣāyāḥ
|
पादशुश्रुषाभ्याम्
pādaśuśruṣābhyām
|
पादशुश्रुषाभ्यः
pādaśuśruṣābhyaḥ
|
Genitivo |
पादशुश्रुषायाः
pādaśuśruṣāyāḥ
|
पादशुश्रुषयोः
pādaśuśruṣayoḥ
|
पादशुश्रुषाणाम्
pādaśuśruṣāṇām
|
Locativo |
पादशुश्रुषायाम्
pādaśuśruṣāyām
|
पादशुश्रुषयोः
pādaśuśruṣayoḥ
|
पादशुश्रुषासु
pādaśuśruṣāsu
|