Sanskrit tools

Sanskrit declension


Declension of पादशेष pādaśeṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादशेषम् pādaśeṣam
पादशेषे pādaśeṣe
पादशेषाणि pādaśeṣāṇi
Vocative पादशेष pādaśeṣa
पादशेषे pādaśeṣe
पादशेषाणि pādaśeṣāṇi
Accusative पादशेषम् pādaśeṣam
पादशेषे pādaśeṣe
पादशेषाणि pādaśeṣāṇi
Instrumental पादशेषेण pādaśeṣeṇa
पादशेषाभ्याम् pādaśeṣābhyām
पादशेषैः pādaśeṣaiḥ
Dative पादशेषाय pādaśeṣāya
पादशेषाभ्याम् pādaśeṣābhyām
पादशेषेभ्यः pādaśeṣebhyaḥ
Ablative पादशेषात् pādaśeṣāt
पादशेषाभ्याम् pādaśeṣābhyām
पादशेषेभ्यः pādaśeṣebhyaḥ
Genitive पादशेषस्य pādaśeṣasya
पादशेषयोः pādaśeṣayoḥ
पादशेषाणाम् pādaśeṣāṇām
Locative पादशेषे pādaśeṣe
पादशेषयोः pādaśeṣayoḥ
पादशेषेषु pādaśeṣeṣu