Singular | Dual | Plural | |
Nominativo |
पादशेषम्
pādaśeṣam |
पादशेषे
pādaśeṣe |
पादशेषाणि
pādaśeṣāṇi |
Vocativo |
पादशेष
pādaśeṣa |
पादशेषे
pādaśeṣe |
पादशेषाणि
pādaśeṣāṇi |
Acusativo |
पादशेषम्
pādaśeṣam |
पादशेषे
pādaśeṣe |
पादशेषाणि
pādaśeṣāṇi |
Instrumental |
पादशेषेण
pādaśeṣeṇa |
पादशेषाभ्याम्
pādaśeṣābhyām |
पादशेषैः
pādaśeṣaiḥ |
Dativo |
पादशेषाय
pādaśeṣāya |
पादशेषाभ्याम्
pādaśeṣābhyām |
पादशेषेभ्यः
pādaśeṣebhyaḥ |
Ablativo |
पादशेषात्
pādaśeṣāt |
पादशेषाभ्याम्
pādaśeṣābhyām |
पादशेषेभ्यः
pādaśeṣebhyaḥ |
Genitivo |
पादशेषस्य
pādaśeṣasya |
पादशेषयोः
pādaśeṣayoḥ |
पादशेषाणाम्
pādaśeṣāṇām |
Locativo |
पादशेषे
pādaśeṣe |
पादशेषयोः
pādaśeṣayoḥ |
पादशेषेषु
pādaśeṣeṣu |