Sanskrit tools

Sanskrit declension


Declension of पादशैल pādaśaila, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादशैलः pādaśailaḥ
पादशैलौ pādaśailau
पादशैलाः pādaśailāḥ
Vocative पादशैल pādaśaila
पादशैलौ pādaśailau
पादशैलाः pādaśailāḥ
Accusative पादशैलम् pādaśailam
पादशैलौ pādaśailau
पादशैलान् pādaśailān
Instrumental पादशैलेन pādaśailena
पादशैलाभ्याम् pādaśailābhyām
पादशैलैः pādaśailaiḥ
Dative पादशैलाय pādaśailāya
पादशैलाभ्याम् pādaśailābhyām
पादशैलेभ्यः pādaśailebhyaḥ
Ablative पादशैलात् pādaśailāt
पादशैलाभ्याम् pādaśailābhyām
पादशैलेभ्यः pādaśailebhyaḥ
Genitive पादशैलस्य pādaśailasya
पादशैलयोः pādaśailayoḥ
पादशैलानाम् pādaśailānām
Locative पादशैले pādaśaile
पादशैलयोः pādaśailayoḥ
पादशैलेषु pādaśaileṣu