| Singular | Dual | Plural |
Nominativo |
पादशैलः
pādaśailaḥ
|
पादशैलौ
pādaśailau
|
पादशैलाः
pādaśailāḥ
|
Vocativo |
पादशैल
pādaśaila
|
पादशैलौ
pādaśailau
|
पादशैलाः
pādaśailāḥ
|
Acusativo |
पादशैलम्
pādaśailam
|
पादशैलौ
pādaśailau
|
पादशैलान्
pādaśailān
|
Instrumental |
पादशैलेन
pādaśailena
|
पादशैलाभ्याम्
pādaśailābhyām
|
पादशैलैः
pādaśailaiḥ
|
Dativo |
पादशैलाय
pādaśailāya
|
पादशैलाभ्याम्
pādaśailābhyām
|
पादशैलेभ्यः
pādaśailebhyaḥ
|
Ablativo |
पादशैलात्
pādaśailāt
|
पादशैलाभ्याम्
pādaśailābhyām
|
पादशैलेभ्यः
pādaśailebhyaḥ
|
Genitivo |
पादशैलस्य
pādaśailasya
|
पादशैलयोः
pādaśailayoḥ
|
पादशैलानाम्
pādaśailānām
|
Locativo |
पादशैले
pādaśaile
|
पादशैलयोः
pādaśailayoḥ
|
पादशैलेषु
pādaśaileṣu
|