| Singular | Dual | Plural |
Nominative |
पादशौचम्
pādaśaucam
|
पादशौचे
pādaśauce
|
पादशौचानि
pādaśaucāni
|
Vocative |
पादशौच
pādaśauca
|
पादशौचे
pādaśauce
|
पादशौचानि
pādaśaucāni
|
Accusative |
पादशौचम्
pādaśaucam
|
पादशौचे
pādaśauce
|
पादशौचानि
pādaśaucāni
|
Instrumental |
पादशौचेन
pādaśaucena
|
पादशौचाभ्याम्
pādaśaucābhyām
|
पादशौचैः
pādaśaucaiḥ
|
Dative |
पादशौचाय
pādaśaucāya
|
पादशौचाभ्याम्
pādaśaucābhyām
|
पादशौचेभ्यः
pādaśaucebhyaḥ
|
Ablative |
पादशौचात्
pādaśaucāt
|
पादशौचाभ्याम्
pādaśaucābhyām
|
पादशौचेभ्यः
pādaśaucebhyaḥ
|
Genitive |
पादशौचस्य
pādaśaucasya
|
पादशौचयोः
pādaśaucayoḥ
|
पादशौचानाम्
pādaśaucānām
|
Locative |
पादशौचे
pādaśauce
|
पादशौचयोः
pādaśaucayoḥ
|
पादशौचेषु
pādaśauceṣu
|