| Singular | Dual | Plural |
Nominativo |
पादशौचम्
pādaśaucam
|
पादशौचे
pādaśauce
|
पादशौचानि
pādaśaucāni
|
Vocativo |
पादशौच
pādaśauca
|
पादशौचे
pādaśauce
|
पादशौचानि
pādaśaucāni
|
Acusativo |
पादशौचम्
pādaśaucam
|
पादशौचे
pādaśauce
|
पादशौचानि
pādaśaucāni
|
Instrumental |
पादशौचेन
pādaśaucena
|
पादशौचाभ्याम्
pādaśaucābhyām
|
पादशौचैः
pādaśaucaiḥ
|
Dativo |
पादशौचाय
pādaśaucāya
|
पादशौचाभ्याम्
pādaśaucābhyām
|
पादशौचेभ्यः
pādaśaucebhyaḥ
|
Ablativo |
पादशौचात्
pādaśaucāt
|
पादशौचाभ्याम्
pādaśaucābhyām
|
पादशौचेभ्यः
pādaśaucebhyaḥ
|
Genitivo |
पादशौचस्य
pādaśaucasya
|
पादशौचयोः
pādaśaucayoḥ
|
पादशौचानाम्
pādaśaucānām
|
Locativo |
पादशौचे
pādaśauce
|
पादशौचयोः
pādaśaucayoḥ
|
पादशौचेषु
pādaśauceṣu
|