| Singular | Dual | Plural |
Nominative |
पादसेवनम्
pādasevanam
|
पादसेवने
pādasevane
|
पादसेवनानि
pādasevanāni
|
Vocative |
पादसेवन
pādasevana
|
पादसेवने
pādasevane
|
पादसेवनानि
pādasevanāni
|
Accusative |
पादसेवनम्
pādasevanam
|
पादसेवने
pādasevane
|
पादसेवनानि
pādasevanāni
|
Instrumental |
पादसेवनेन
pādasevanena
|
पादसेवनाभ्याम्
pādasevanābhyām
|
पादसेवनैः
pādasevanaiḥ
|
Dative |
पादसेवनाय
pādasevanāya
|
पादसेवनाभ्याम्
pādasevanābhyām
|
पादसेवनेभ्यः
pādasevanebhyaḥ
|
Ablative |
पादसेवनात्
pādasevanāt
|
पादसेवनाभ्याम्
pādasevanābhyām
|
पादसेवनेभ्यः
pādasevanebhyaḥ
|
Genitive |
पादसेवनस्य
pādasevanasya
|
पादसेवनयोः
pādasevanayoḥ
|
पादसेवनानाम्
pādasevanānām
|
Locative |
पादसेवने
pādasevane
|
पादसेवनयोः
pādasevanayoḥ
|
पादसेवनेषु
pādasevaneṣu
|