Sanskrit tools

Sanskrit declension


Declension of पादसेवन pādasevana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादसेवनम् pādasevanam
पादसेवने pādasevane
पादसेवनानि pādasevanāni
Vocative पादसेवन pādasevana
पादसेवने pādasevane
पादसेवनानि pādasevanāni
Accusative पादसेवनम् pādasevanam
पादसेवने pādasevane
पादसेवनानि pādasevanāni
Instrumental पादसेवनेन pādasevanena
पादसेवनाभ्याम् pādasevanābhyām
पादसेवनैः pādasevanaiḥ
Dative पादसेवनाय pādasevanāya
पादसेवनाभ्याम् pādasevanābhyām
पादसेवनेभ्यः pādasevanebhyaḥ
Ablative पादसेवनात् pādasevanāt
पादसेवनाभ्याम् pādasevanābhyām
पादसेवनेभ्यः pādasevanebhyaḥ
Genitive पादसेवनस्य pādasevanasya
पादसेवनयोः pādasevanayoḥ
पादसेवनानाम् pādasevanānām
Locative पादसेवने pādasevane
पादसेवनयोः pādasevanayoḥ
पादसेवनेषु pādasevaneṣu